- उपनिधा _upanidhā
- उपनिधा 3 U.1 To put or place near; to bring or lead near to; कर्णयोरुपनिधाय (मुखम्) Āśval.; वहति समीरे मदनमुपनिधाय Gīt.5.-2 To produce, cause; भयमुपनिदधे स राक्षसानाम् Bk.4.45.-3 To present; उद्दिष्टामुपनिहितां भजस्व पूजाम् Māl.5.25.-4 To deposit, entrust दृष्ट्वा पूर्वोपनिहितं निधिम् Ms.8.37,196.
Sanskrit-English dictionary. 2013.